Singular | Dual | Plural | |
Nominativo |
अयतत्
ayatat |
अयतती
ayatatī |
अयतन्ति
ayatanti |
Vocativo |
अयतत्
ayatat |
अयतती
ayatatī |
अयतन्ति
ayatanti |
Acusativo |
अयतत्
ayatat |
अयतती
ayatatī |
अयतन्ति
ayatanti |
Instrumental |
अयतता
ayatatā |
अयतद्भ्याम्
ayatadbhyām |
अयतद्भिः
ayatadbhiḥ |
Dativo |
अयतते
ayatate |
अयतद्भ्याम्
ayatadbhyām |
अयतद्भ्यः
ayatadbhyaḥ |
Ablativo |
अयततः
ayatataḥ |
अयतद्भ्याम्
ayatadbhyām |
अयतद्भ्यः
ayatadbhyaḥ |
Genitivo |
अयततः
ayatataḥ |
अयततोः
ayatatoḥ |
अयतताम्
ayatatām |
Locativo |
अयतति
ayatati |
अयततोः
ayatatoḥ |
अयतत्सु
ayatatsu |