| Singular | Dual | Plural |
Nominative |
अयत्नकारिणी
ayatnakāriṇī
|
अयत्नकारिण्यौ
ayatnakāriṇyau
|
अयत्नकारिण्यः
ayatnakāriṇyaḥ
|
Vocative |
अयत्नकारिणि
ayatnakāriṇi
|
अयत्नकारिण्यौ
ayatnakāriṇyau
|
अयत्नकारिण्यः
ayatnakāriṇyaḥ
|
Accusative |
अयत्नकारिणीम्
ayatnakāriṇīm
|
अयत्नकारिण्यौ
ayatnakāriṇyau
|
अयत्नकारिणीः
ayatnakāriṇīḥ
|
Instrumental |
अयत्नकारिण्या
ayatnakāriṇyā
|
अयत्नकारिणीभ्याम्
ayatnakāriṇībhyām
|
अयत्नकारिणीभिः
ayatnakāriṇībhiḥ
|
Dative |
अयत्नकारिण्यै
ayatnakāriṇyai
|
अयत्नकारिणीभ्याम्
ayatnakāriṇībhyām
|
अयत्नकारिणीभ्यः
ayatnakāriṇībhyaḥ
|
Ablative |
अयत्नकारिण्याः
ayatnakāriṇyāḥ
|
अयत्नकारिणीभ्याम्
ayatnakāriṇībhyām
|
अयत्नकारिणीभ्यः
ayatnakāriṇībhyaḥ
|
Genitive |
अयत्नकारिण्याः
ayatnakāriṇyāḥ
|
अयत्नकारिण्योः
ayatnakāriṇyoḥ
|
अयत्नकारिणीनाम्
ayatnakāriṇīnām
|
Locative |
अयत्नकारिण्याम्
ayatnakāriṇyām
|
अयत्नकारिण्योः
ayatnakāriṇyoḥ
|
अयत्नकारिणीषु
ayatnakāriṇīṣu
|