Sanskrit tools

Sanskrit declension


Declension of अयत्नकृता ayatnakṛtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयत्नकृता ayatnakṛtā
अयत्नकृते ayatnakṛte
अयत्नकृताः ayatnakṛtāḥ
Vocative अयत्नकृते ayatnakṛte
अयत्नकृते ayatnakṛte
अयत्नकृताः ayatnakṛtāḥ
Accusative अयत्नकृताम् ayatnakṛtām
अयत्नकृते ayatnakṛte
अयत्नकृताः ayatnakṛtāḥ
Instrumental अयत्नकृतया ayatnakṛtayā
अयत्नकृताभ्याम् ayatnakṛtābhyām
अयत्नकृताभिः ayatnakṛtābhiḥ
Dative अयत्नकृतायै ayatnakṛtāyai
अयत्नकृताभ्याम् ayatnakṛtābhyām
अयत्नकृताभ्यः ayatnakṛtābhyaḥ
Ablative अयत्नकृतायाः ayatnakṛtāyāḥ
अयत्नकृताभ्याम् ayatnakṛtābhyām
अयत्नकृताभ्यः ayatnakṛtābhyaḥ
Genitive अयत्नकृतायाः ayatnakṛtāyāḥ
अयत्नकृतयोः ayatnakṛtayoḥ
अयत्नकृतानाम् ayatnakṛtānām
Locative अयत्नकृतायाम् ayatnakṛtāyām
अयत्नकृतयोः ayatnakṛtayoḥ
अयत्नकृतासु ayatnakṛtāsu