| Singular | Dual | Plural |
Nominativo |
अयत्नकृता
ayatnakṛtā
|
अयत्नकृते
ayatnakṛte
|
अयत्नकृताः
ayatnakṛtāḥ
|
Vocativo |
अयत्नकृते
ayatnakṛte
|
अयत्नकृते
ayatnakṛte
|
अयत्नकृताः
ayatnakṛtāḥ
|
Acusativo |
अयत्नकृताम्
ayatnakṛtām
|
अयत्नकृते
ayatnakṛte
|
अयत्नकृताः
ayatnakṛtāḥ
|
Instrumental |
अयत्नकृतया
ayatnakṛtayā
|
अयत्नकृताभ्याम्
ayatnakṛtābhyām
|
अयत्नकृताभिः
ayatnakṛtābhiḥ
|
Dativo |
अयत्नकृतायै
ayatnakṛtāyai
|
अयत्नकृताभ्याम्
ayatnakṛtābhyām
|
अयत्नकृताभ्यः
ayatnakṛtābhyaḥ
|
Ablativo |
अयत्नकृतायाः
ayatnakṛtāyāḥ
|
अयत्नकृताभ्याम्
ayatnakṛtābhyām
|
अयत्नकृताभ्यः
ayatnakṛtābhyaḥ
|
Genitivo |
अयत्नकृतायाः
ayatnakṛtāyāḥ
|
अयत्नकृतयोः
ayatnakṛtayoḥ
|
अयत्नकृतानाम्
ayatnakṛtānām
|
Locativo |
अयत्नकृतायाम्
ayatnakṛtāyām
|
अयत्नकृतयोः
ayatnakṛtayoḥ
|
अयत्नकृतासु
ayatnakṛtāsu
|