| Singular | Dual | Plural |
Nominative |
अयथाकृतम्
ayathākṛtam
|
अयथाकृते
ayathākṛte
|
अयथाकृतानि
ayathākṛtāni
|
Vocative |
अयथाकृत
ayathākṛta
|
अयथाकृते
ayathākṛte
|
अयथाकृतानि
ayathākṛtāni
|
Accusative |
अयथाकृतम्
ayathākṛtam
|
अयथाकृते
ayathākṛte
|
अयथाकृतानि
ayathākṛtāni
|
Instrumental |
अयथाकृतेन
ayathākṛtena
|
अयथाकृताभ्याम्
ayathākṛtābhyām
|
अयथाकृतैः
ayathākṛtaiḥ
|
Dative |
अयथाकृताय
ayathākṛtāya
|
अयथाकृताभ्याम्
ayathākṛtābhyām
|
अयथाकृतेभ्यः
ayathākṛtebhyaḥ
|
Ablative |
अयथाकृतात्
ayathākṛtāt
|
अयथाकृताभ्याम्
ayathākṛtābhyām
|
अयथाकृतेभ्यः
ayathākṛtebhyaḥ
|
Genitive |
अयथाकृतस्य
ayathākṛtasya
|
अयथाकृतयोः
ayathākṛtayoḥ
|
अयथाकृतानाम्
ayathākṛtānām
|
Locative |
अयथाकृते
ayathākṛte
|
अयथाकृतयोः
ayathākṛtayoḥ
|
अयथाकृतेषु
ayathākṛteṣu
|