| Singular | Dual | Plural |
Nominativo |
अयथाकृतम्
ayathākṛtam
|
अयथाकृते
ayathākṛte
|
अयथाकृतानि
ayathākṛtāni
|
Vocativo |
अयथाकृत
ayathākṛta
|
अयथाकृते
ayathākṛte
|
अयथाकृतानि
ayathākṛtāni
|
Acusativo |
अयथाकृतम्
ayathākṛtam
|
अयथाकृते
ayathākṛte
|
अयथाकृतानि
ayathākṛtāni
|
Instrumental |
अयथाकृतेन
ayathākṛtena
|
अयथाकृताभ्याम्
ayathākṛtābhyām
|
अयथाकृतैः
ayathākṛtaiḥ
|
Dativo |
अयथाकृताय
ayathākṛtāya
|
अयथाकृताभ्याम्
ayathākṛtābhyām
|
अयथाकृतेभ्यः
ayathākṛtebhyaḥ
|
Ablativo |
अयथाकृतात्
ayathākṛtāt
|
अयथाकृताभ्याम्
ayathākṛtābhyām
|
अयथाकृतेभ्यः
ayathākṛtebhyaḥ
|
Genitivo |
अयथाकृतस्य
ayathākṛtasya
|
अयथाकृतयोः
ayathākṛtayoḥ
|
अयथाकृतानाम्
ayathākṛtānām
|
Locativo |
अयथाकृते
ayathākṛte
|
अयथाकृतयोः
ayathākṛtayoḥ
|
अयथाकृतेषु
ayathākṛteṣu
|