Sanskrit tools

Sanskrit declension


Declension of अयथार्थ ayathārtha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयथार्थः ayathārthaḥ
अयथार्थौ ayathārthau
अयथार्थाः ayathārthāḥ
Vocative अयथार्थ ayathārtha
अयथार्थौ ayathārthau
अयथार्थाः ayathārthāḥ
Accusative अयथार्थम् ayathārtham
अयथार्थौ ayathārthau
अयथार्थान् ayathārthān
Instrumental अयथार्थेन ayathārthena
अयथार्थाभ्याम् ayathārthābhyām
अयथार्थैः ayathārthaiḥ
Dative अयथार्थाय ayathārthāya
अयथार्थाभ्याम् ayathārthābhyām
अयथार्थेभ्यः ayathārthebhyaḥ
Ablative अयथार्थात् ayathārthāt
अयथार्थाभ्याम् ayathārthābhyām
अयथार्थेभ्यः ayathārthebhyaḥ
Genitive अयथार्थस्य ayathārthasya
अयथार्थयोः ayathārthayoḥ
अयथार्थानाम् ayathārthānām
Locative अयथार्थे ayathārthe
अयथार्थयोः ayathārthayoḥ
अयथार्थेषु ayathārtheṣu