| Singular | Dual | Plural |
Nominativo |
अयथार्थः
ayathārthaḥ
|
अयथार्थौ
ayathārthau
|
अयथार्थाः
ayathārthāḥ
|
Vocativo |
अयथार्थ
ayathārtha
|
अयथार्थौ
ayathārthau
|
अयथार्थाः
ayathārthāḥ
|
Acusativo |
अयथार्थम्
ayathārtham
|
अयथार्थौ
ayathārthau
|
अयथार्थान्
ayathārthān
|
Instrumental |
अयथार्थेन
ayathārthena
|
अयथार्थाभ्याम्
ayathārthābhyām
|
अयथार्थैः
ayathārthaiḥ
|
Dativo |
अयथार्थाय
ayathārthāya
|
अयथार्थाभ्याम्
ayathārthābhyām
|
अयथार्थेभ्यः
ayathārthebhyaḥ
|
Ablativo |
अयथार्थात्
ayathārthāt
|
अयथार्थाभ्याम्
ayathārthābhyām
|
अयथार्थेभ्यः
ayathārthebhyaḥ
|
Genitivo |
अयथार्थस्य
ayathārthasya
|
अयथार्थयोः
ayathārthayoḥ
|
अयथार्थानाम्
ayathārthānām
|
Locativo |
अयथार्थे
ayathārthe
|
अयथार्थयोः
ayathārthayoḥ
|
अयथार्थेषु
ayathārtheṣu
|