| Singular | Dual | Plural |
Nominative |
अयथाशास्त्रकारिणी
ayathāśāstrakāriṇī
|
अयथाशास्त्रकारिण्यौ
ayathāśāstrakāriṇyau
|
अयथाशास्त्रकारिण्यः
ayathāśāstrakāriṇyaḥ
|
Vocative |
अयथाशास्त्रकारिणि
ayathāśāstrakāriṇi
|
अयथाशास्त्रकारिण्यौ
ayathāśāstrakāriṇyau
|
अयथाशास्त्रकारिण्यः
ayathāśāstrakāriṇyaḥ
|
Accusative |
अयथाशास्त्रकारिणीम्
ayathāśāstrakāriṇīm
|
अयथाशास्त्रकारिण्यौ
ayathāśāstrakāriṇyau
|
अयथाशास्त्रकारिणीः
ayathāśāstrakāriṇīḥ
|
Instrumental |
अयथाशास्त्रकारिण्या
ayathāśāstrakāriṇyā
|
अयथाशास्त्रकारिणीभ्याम्
ayathāśāstrakāriṇībhyām
|
अयथाशास्त्रकारिणीभिः
ayathāśāstrakāriṇībhiḥ
|
Dative |
अयथाशास्त्रकारिण्यै
ayathāśāstrakāriṇyai
|
अयथाशास्त्रकारिणीभ्याम्
ayathāśāstrakāriṇībhyām
|
अयथाशास्त्रकारिणीभ्यः
ayathāśāstrakāriṇībhyaḥ
|
Ablative |
अयथाशास्त्रकारिण्याः
ayathāśāstrakāriṇyāḥ
|
अयथाशास्त्रकारिणीभ्याम्
ayathāśāstrakāriṇībhyām
|
अयथाशास्त्रकारिणीभ्यः
ayathāśāstrakāriṇībhyaḥ
|
Genitive |
अयथाशास्त्रकारिण्याः
ayathāśāstrakāriṇyāḥ
|
अयथाशास्त्रकारिण्योः
ayathāśāstrakāriṇyoḥ
|
अयथाशास्त्रकारिणीनाम्
ayathāśāstrakāriṇīnām
|
Locative |
अयथाशास्त्रकारिण्याम्
ayathāśāstrakāriṇyām
|
अयथाशास्त्रकारिण्योः
ayathāśāstrakāriṇyoḥ
|
अयथाशास्त्रकारिणीषु
ayathāśāstrakāriṇīṣu
|