Sanskrit tools

Sanskrit declension


Declension of अयथाशास्त्रकारिणी ayathāśāstrakāriṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative अयथाशास्त्रकारिणी ayathāśāstrakāriṇī
अयथाशास्त्रकारिण्यौ ayathāśāstrakāriṇyau
अयथाशास्त्रकारिण्यः ayathāśāstrakāriṇyaḥ
Vocative अयथाशास्त्रकारिणि ayathāśāstrakāriṇi
अयथाशास्त्रकारिण्यौ ayathāśāstrakāriṇyau
अयथाशास्त्रकारिण्यः ayathāśāstrakāriṇyaḥ
Accusative अयथाशास्त्रकारिणीम् ayathāśāstrakāriṇīm
अयथाशास्त्रकारिण्यौ ayathāśāstrakāriṇyau
अयथाशास्त्रकारिणीः ayathāśāstrakāriṇīḥ
Instrumental अयथाशास्त्रकारिण्या ayathāśāstrakāriṇyā
अयथाशास्त्रकारिणीभ्याम् ayathāśāstrakāriṇībhyām
अयथाशास्त्रकारिणीभिः ayathāśāstrakāriṇībhiḥ
Dative अयथाशास्त्रकारिण्यै ayathāśāstrakāriṇyai
अयथाशास्त्रकारिणीभ्याम् ayathāśāstrakāriṇībhyām
अयथाशास्त्रकारिणीभ्यः ayathāśāstrakāriṇībhyaḥ
Ablative अयथाशास्त्रकारिण्याः ayathāśāstrakāriṇyāḥ
अयथाशास्त्रकारिणीभ्याम् ayathāśāstrakāriṇībhyām
अयथाशास्त्रकारिणीभ्यः ayathāśāstrakāriṇībhyaḥ
Genitive अयथाशास्त्रकारिण्याः ayathāśāstrakāriṇyāḥ
अयथाशास्त्रकारिण्योः ayathāśāstrakāriṇyoḥ
अयथाशास्त्रकारिणीनाम् ayathāśāstrakāriṇīnām
Locative अयथाशास्त्रकारिण्याम् ayathāśāstrakāriṇyām
अयथाशास्त्रकारिण्योः ayathāśāstrakāriṇyoḥ
अयथाशास्त्रकारिणीषु ayathāśāstrakāriṇīṣu