Singular | Dual | Plural | |
Nominative |
अयथाशास्त्रकारि
ayathāśāstrakāri |
अयथाशास्त्रकारिणी
ayathāśāstrakāriṇī |
अयथाशास्त्रकारीणि
ayathāśāstrakārīṇi |
Vocative |
अयथाशास्त्रकारि
ayathāśāstrakāri अयथाशास्त्रकारिन् ayathāśāstrakārin |
अयथाशास्त्रकारिणी
ayathāśāstrakāriṇī |
अयथाशास्त्रकारीणि
ayathāśāstrakārīṇi |
Accusative |
अयथाशास्त्रकारि
ayathāśāstrakāri |
अयथाशास्त्रकारिणी
ayathāśāstrakāriṇī |
अयथाशास्त्रकारीणि
ayathāśāstrakārīṇi |
Instrumental |
अयथाशास्त्रकारिणा
ayathāśāstrakāriṇā |
अयथाशास्त्रकारिभ्याम्
ayathāśāstrakāribhyām |
अयथाशास्त्रकारिभिः
ayathāśāstrakāribhiḥ |
Dative |
अयथाशास्त्रकारिणे
ayathāśāstrakāriṇe |
अयथाशास्त्रकारिभ्याम्
ayathāśāstrakāribhyām |
अयथाशास्त्रकारिभ्यः
ayathāśāstrakāribhyaḥ |
Ablative |
अयथाशास्त्रकारिणः
ayathāśāstrakāriṇaḥ |
अयथाशास्त्रकारिभ्याम्
ayathāśāstrakāribhyām |
अयथाशास्त्रकारिभ्यः
ayathāśāstrakāribhyaḥ |
Genitive |
अयथाशास्त्रकारिणः
ayathāśāstrakāriṇaḥ |
अयथाशास्त्रकारिणोः
ayathāśāstrakāriṇoḥ |
अयथाशास्त्रकारिणम्
ayathāśāstrakāriṇam |
Locative |
अयथाशास्त्रकारिणि
ayathāśāstrakāriṇi |
अयथाशास्त्रकारिणोः
ayathāśāstrakāriṇoḥ |
अयथाशास्त्रकारिषु
ayathāśāstrakāriṣu |