Singular | Dual | Plural | |
Nominativo |
अयथाशास्त्रकारि
ayathāśāstrakāri |
अयथाशास्त्रकारिणी
ayathāśāstrakāriṇī |
अयथाशास्त्रकारीणि
ayathāśāstrakārīṇi |
Vocativo |
अयथाशास्त्रकारि
ayathāśāstrakāri अयथाशास्त्रकारिन् ayathāśāstrakārin |
अयथाशास्त्रकारिणी
ayathāśāstrakāriṇī |
अयथाशास्त्रकारीणि
ayathāśāstrakārīṇi |
Acusativo |
अयथाशास्त्रकारि
ayathāśāstrakāri |
अयथाशास्त्रकारिणी
ayathāśāstrakāriṇī |
अयथाशास्त्रकारीणि
ayathāśāstrakārīṇi |
Instrumental |
अयथाशास्त्रकारिणा
ayathāśāstrakāriṇā |
अयथाशास्त्रकारिभ्याम्
ayathāśāstrakāribhyām |
अयथाशास्त्रकारिभिः
ayathāśāstrakāribhiḥ |
Dativo |
अयथाशास्त्रकारिणे
ayathāśāstrakāriṇe |
अयथाशास्त्रकारिभ्याम्
ayathāśāstrakāribhyām |
अयथाशास्त्रकारिभ्यः
ayathāśāstrakāribhyaḥ |
Ablativo |
अयथाशास्त्रकारिणः
ayathāśāstrakāriṇaḥ |
अयथाशास्त्रकारिभ्याम्
ayathāśāstrakāribhyām |
अयथाशास्त्रकारिभ्यः
ayathāśāstrakāribhyaḥ |
Genitivo |
अयथाशास्त्रकारिणः
ayathāśāstrakāriṇaḥ |
अयथाशास्त्रकारिणोः
ayathāśāstrakāriṇoḥ |
अयथाशास्त्रकारिणम्
ayathāśāstrakāriṇam |
Locativo |
अयथाशास्त्रकारिणि
ayathāśāstrakāriṇi |
अयथाशास्त्रकारिणोः
ayathāśāstrakāriṇoḥ |
अयथाशास्त्रकारिषु
ayathāśāstrakāriṣu |