| Singular | Dual | Plural |
Nominative |
अयथोचिता
ayathocitā
|
अयथोचिते
ayathocite
|
अयथोचिताः
ayathocitāḥ
|
Vocative |
अयथोचिते
ayathocite
|
अयथोचिते
ayathocite
|
अयथोचिताः
ayathocitāḥ
|
Accusative |
अयथोचिताम्
ayathocitām
|
अयथोचिते
ayathocite
|
अयथोचिताः
ayathocitāḥ
|
Instrumental |
अयथोचितया
ayathocitayā
|
अयथोचिताभ्याम्
ayathocitābhyām
|
अयथोचिताभिः
ayathocitābhiḥ
|
Dative |
अयथोचितायै
ayathocitāyai
|
अयथोचिताभ्याम्
ayathocitābhyām
|
अयथोचिताभ्यः
ayathocitābhyaḥ
|
Ablative |
अयथोचितायाः
ayathocitāyāḥ
|
अयथोचिताभ्याम्
ayathocitābhyām
|
अयथोचिताभ्यः
ayathocitābhyaḥ
|
Genitive |
अयथोचितायाः
ayathocitāyāḥ
|
अयथोचितयोः
ayathocitayoḥ
|
अयथोचितानाम्
ayathocitānām
|
Locative |
अयथोचितायाम्
ayathocitāyām
|
अयथोचितयोः
ayathocitayoḥ
|
अयथोचितासु
ayathocitāsu
|