Sanskrit tools

Sanskrit declension


Declension of अयथोचिता ayathocitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयथोचिता ayathocitā
अयथोचिते ayathocite
अयथोचिताः ayathocitāḥ
Vocative अयथोचिते ayathocite
अयथोचिते ayathocite
अयथोचिताः ayathocitāḥ
Accusative अयथोचिताम् ayathocitām
अयथोचिते ayathocite
अयथोचिताः ayathocitāḥ
Instrumental अयथोचितया ayathocitayā
अयथोचिताभ्याम् ayathocitābhyām
अयथोचिताभिः ayathocitābhiḥ
Dative अयथोचितायै ayathocitāyai
अयथोचिताभ्याम् ayathocitābhyām
अयथोचिताभ्यः ayathocitābhyaḥ
Ablative अयथोचितायाः ayathocitāyāḥ
अयथोचिताभ्याम् ayathocitābhyām
अयथोचिताभ्यः ayathocitābhyaḥ
Genitive अयथोचितायाः ayathocitāyāḥ
अयथोचितयोः ayathocitayoḥ
अयथोचितानाम् ayathocitānām
Locative अयथोचितायाम् ayathocitāyām
अयथोचितयोः ayathocitayoḥ
अयथोचितासु ayathocitāsu