| Singular | Dual | Plural |
Nominativo |
अयथोचिता
ayathocitā
|
अयथोचिते
ayathocite
|
अयथोचिताः
ayathocitāḥ
|
Vocativo |
अयथोचिते
ayathocite
|
अयथोचिते
ayathocite
|
अयथोचिताः
ayathocitāḥ
|
Acusativo |
अयथोचिताम्
ayathocitām
|
अयथोचिते
ayathocite
|
अयथोचिताः
ayathocitāḥ
|
Instrumental |
अयथोचितया
ayathocitayā
|
अयथोचिताभ्याम्
ayathocitābhyām
|
अयथोचिताभिः
ayathocitābhiḥ
|
Dativo |
अयथोचितायै
ayathocitāyai
|
अयथोचिताभ्याम्
ayathocitābhyām
|
अयथोचिताभ्यः
ayathocitābhyaḥ
|
Ablativo |
अयथोचितायाः
ayathocitāyāḥ
|
अयथोचिताभ्याम्
ayathocitābhyām
|
अयथोचिताभ्यः
ayathocitābhyaḥ
|
Genitivo |
अयथोचितायाः
ayathocitāyāḥ
|
अयथोचितयोः
ayathocitayoḥ
|
अयथोचितानाम्
ayathocitānām
|
Locativo |
अयथोचितायाम्
ayathocitāyām
|
अयथोचितयोः
ayathocitayoḥ
|
अयथोचितासु
ayathocitāsu
|