| Singular | Dual | Plural |
Nominative |
अयथोचितम्
ayathocitam
|
अयथोचिते
ayathocite
|
अयथोचितानि
ayathocitāni
|
Vocative |
अयथोचित
ayathocita
|
अयथोचिते
ayathocite
|
अयथोचितानि
ayathocitāni
|
Accusative |
अयथोचितम्
ayathocitam
|
अयथोचिते
ayathocite
|
अयथोचितानि
ayathocitāni
|
Instrumental |
अयथोचितेन
ayathocitena
|
अयथोचिताभ्याम्
ayathocitābhyām
|
अयथोचितैः
ayathocitaiḥ
|
Dative |
अयथोचिताय
ayathocitāya
|
अयथोचिताभ्याम्
ayathocitābhyām
|
अयथोचितेभ्यः
ayathocitebhyaḥ
|
Ablative |
अयथोचितात्
ayathocitāt
|
अयथोचिताभ्याम्
ayathocitābhyām
|
अयथोचितेभ्यः
ayathocitebhyaḥ
|
Genitive |
अयथोचितस्य
ayathocitasya
|
अयथोचितयोः
ayathocitayoḥ
|
अयथोचितानाम्
ayathocitānām
|
Locative |
अयथोचिते
ayathocite
|
अयथोचितयोः
ayathocitayoḥ
|
अयथोचितेषु
ayathociteṣu
|