Sanskrit tools

Sanskrit declension


Declension of अयथोचित ayathocita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अयथोचितम् ayathocitam
अयथोचिते ayathocite
अयथोचितानि ayathocitāni
Vocative अयथोचित ayathocita
अयथोचिते ayathocite
अयथोचितानि ayathocitāni
Accusative अयथोचितम् ayathocitam
अयथोचिते ayathocite
अयथोचितानि ayathocitāni
Instrumental अयथोचितेन ayathocitena
अयथोचिताभ्याम् ayathocitābhyām
अयथोचितैः ayathocitaiḥ
Dative अयथोचिताय ayathocitāya
अयथोचिताभ्याम् ayathocitābhyām
अयथोचितेभ्यः ayathocitebhyaḥ
Ablative अयथोचितात् ayathocitāt
अयथोचिताभ्याम् ayathocitābhyām
अयथोचितेभ्यः ayathocitebhyaḥ
Genitive अयथोचितस्य ayathocitasya
अयथोचितयोः ayathocitayoḥ
अयथोचितानाम् ayathocitānām
Locative अयथोचिते ayathocite
अयथोचितयोः ayathocitayoḥ
अयथोचितेषु ayathociteṣu