| Singular | Dual | Plural |
Nominativo |
अयथोचितम्
ayathocitam
|
अयथोचिते
ayathocite
|
अयथोचितानि
ayathocitāni
|
Vocativo |
अयथोचित
ayathocita
|
अयथोचिते
ayathocite
|
अयथोचितानि
ayathocitāni
|
Acusativo |
अयथोचितम्
ayathocitam
|
अयथोचिते
ayathocite
|
अयथोचितानि
ayathocitāni
|
Instrumental |
अयथोचितेन
ayathocitena
|
अयथोचिताभ्याम्
ayathocitābhyām
|
अयथोचितैः
ayathocitaiḥ
|
Dativo |
अयथोचिताय
ayathocitāya
|
अयथोचिताभ्याम्
ayathocitābhyām
|
अयथोचितेभ्यः
ayathocitebhyaḥ
|
Ablativo |
अयथोचितात्
ayathocitāt
|
अयथोचिताभ्याम्
ayathocitābhyām
|
अयथोचितेभ्यः
ayathocitebhyaḥ
|
Genitivo |
अयथोचितस्य
ayathocitasya
|
अयथोचितयोः
ayathocitayoḥ
|
अयथोचितानाम्
ayathocitānām
|
Locativo |
अयथोचिते
ayathocite
|
अयथोचितयोः
ayathocitayoḥ
|
अयथोचितेषु
ayathociteṣu
|