Sanskrit tools

Sanskrit declension


Declension of अकर्मभोग akarmabhoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अकर्मभोगः akarmabhogaḥ
अकर्मभोगौ akarmabhogau
अकर्मभोगाः akarmabhogāḥ
Vocative अकर्मभोग akarmabhoga
अकर्मभोगौ akarmabhogau
अकर्मभोगाः akarmabhogāḥ
Accusative अकर्मभोगम् akarmabhogam
अकर्मभोगौ akarmabhogau
अकर्मभोगान् akarmabhogān
Instrumental अकर्मभोगेण akarmabhogeṇa
अकर्मभोगाभ्याम् akarmabhogābhyām
अकर्मभोगैः akarmabhogaiḥ
Dative अकर्मभोगाय akarmabhogāya
अकर्मभोगाभ्याम् akarmabhogābhyām
अकर्मभोगेभ्यः akarmabhogebhyaḥ
Ablative अकर्मभोगात् akarmabhogāt
अकर्मभोगाभ्याम् akarmabhogābhyām
अकर्मभोगेभ्यः akarmabhogebhyaḥ
Genitive अकर्मभोगस्य akarmabhogasya
अकर्मभोगयोः akarmabhogayoḥ
अकर्मभोगाणाम् akarmabhogāṇām
Locative अकर्मभोगे akarmabhoge
अकर्मभोगयोः akarmabhogayoḥ
अकर्मभोगेषु akarmabhogeṣu