| Singular | Dual | Plural |
Nominative |
अकर्मभोगः
akarmabhogaḥ
|
अकर्मभोगौ
akarmabhogau
|
अकर्मभोगाः
akarmabhogāḥ
|
Vocative |
अकर्मभोग
akarmabhoga
|
अकर्मभोगौ
akarmabhogau
|
अकर्मभोगाः
akarmabhogāḥ
|
Accusative |
अकर्मभोगम्
akarmabhogam
|
अकर्मभोगौ
akarmabhogau
|
अकर्मभोगान्
akarmabhogān
|
Instrumental |
अकर्मभोगेण
akarmabhogeṇa
|
अकर्मभोगाभ्याम्
akarmabhogābhyām
|
अकर्मभोगैः
akarmabhogaiḥ
|
Dative |
अकर्मभोगाय
akarmabhogāya
|
अकर्मभोगाभ्याम्
akarmabhogābhyām
|
अकर्मभोगेभ्यः
akarmabhogebhyaḥ
|
Ablative |
अकर्मभोगात्
akarmabhogāt
|
अकर्मभोगाभ्याम्
akarmabhogābhyām
|
अकर्मभोगेभ्यः
akarmabhogebhyaḥ
|
Genitive |
अकर्मभोगस्य
akarmabhogasya
|
अकर्मभोगयोः
akarmabhogayoḥ
|
अकर्मभोगाणाम्
akarmabhogāṇām
|
Locative |
अकर्मभोगे
akarmabhoge
|
अकर्मभोगयोः
akarmabhogayoḥ
|
अकर्मभोगेषु
akarmabhogeṣu
|