| Singular | Dual | Plural |
Nominativo |
अकर्मभोगः
akarmabhogaḥ
|
अकर्मभोगौ
akarmabhogau
|
अकर्मभोगाः
akarmabhogāḥ
|
Vocativo |
अकर्मभोग
akarmabhoga
|
अकर्मभोगौ
akarmabhogau
|
अकर्मभोगाः
akarmabhogāḥ
|
Acusativo |
अकर्मभोगम्
akarmabhogam
|
अकर्मभोगौ
akarmabhogau
|
अकर्मभोगान्
akarmabhogān
|
Instrumental |
अकर्मभोगेण
akarmabhogeṇa
|
अकर्मभोगाभ्याम्
akarmabhogābhyām
|
अकर्मभोगैः
akarmabhogaiḥ
|
Dativo |
अकर्मभोगाय
akarmabhogāya
|
अकर्मभोगाभ्याम्
akarmabhogābhyām
|
अकर्मभोगेभ्यः
akarmabhogebhyaḥ
|
Ablativo |
अकर्मभोगात्
akarmabhogāt
|
अकर्मभोगाभ्याम्
akarmabhogābhyām
|
अकर्मभोगेभ्यः
akarmabhogebhyaḥ
|
Genitivo |
अकर्मभोगस्य
akarmabhogasya
|
अकर्मभोगयोः
akarmabhogayoḥ
|
अकर्मभोगाणाम्
akarmabhogāṇām
|
Locativo |
अकर्मभोगे
akarmabhoge
|
अकर्मभोगयोः
akarmabhogayoḥ
|
अकर्मभोगेषु
akarmabhogeṣu
|