Sanskrit tools

Sanskrit declension


Declension of वनेवासिन् vanevāsin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative वनेवासी vanevāsī
वनेवासिनौ vanevāsinau
वनेवासिनः vanevāsinaḥ
Vocative वनेवासिन् vanevāsin
वनेवासिनौ vanevāsinau
वनेवासिनः vanevāsinaḥ
Accusative वनेवासिनम् vanevāsinam
वनेवासिनौ vanevāsinau
वनेवासिनः vanevāsinaḥ
Instrumental वनेवासिना vanevāsinā
वनेवासिभ्याम् vanevāsibhyām
वनेवासिभिः vanevāsibhiḥ
Dative वनेवासिने vanevāsine
वनेवासिभ्याम् vanevāsibhyām
वनेवासिभ्यः vanevāsibhyaḥ
Ablative वनेवासिनः vanevāsinaḥ
वनेवासिभ्याम् vanevāsibhyām
वनेवासिभ्यः vanevāsibhyaḥ
Genitive वनेवासिनः vanevāsinaḥ
वनेवासिनोः vanevāsinoḥ
वनेवासिनाम् vanevāsinām
Locative वनेवासिनि vanevāsini
वनेवासिनोः vanevāsinoḥ
वनेवासिषु vanevāsiṣu