| Singular | Dual | Plural |
Nominative |
वनेवासी
vanevāsī
|
वनेवासिनौ
vanevāsinau
|
वनेवासिनः
vanevāsinaḥ
|
Vocative |
वनेवासिन्
vanevāsin
|
वनेवासिनौ
vanevāsinau
|
वनेवासिनः
vanevāsinaḥ
|
Accusative |
वनेवासिनम्
vanevāsinam
|
वनेवासिनौ
vanevāsinau
|
वनेवासिनः
vanevāsinaḥ
|
Instrumental |
वनेवासिना
vanevāsinā
|
वनेवासिभ्याम्
vanevāsibhyām
|
वनेवासिभिः
vanevāsibhiḥ
|
Dative |
वनेवासिने
vanevāsine
|
वनेवासिभ्याम्
vanevāsibhyām
|
वनेवासिभ्यः
vanevāsibhyaḥ
|
Ablative |
वनेवासिनः
vanevāsinaḥ
|
वनेवासिभ्याम्
vanevāsibhyām
|
वनेवासिभ्यः
vanevāsibhyaḥ
|
Genitive |
वनेवासिनः
vanevāsinaḥ
|
वनेवासिनोः
vanevāsinoḥ
|
वनेवासिनाम्
vanevāsinām
|
Locative |
वनेवासिनि
vanevāsini
|
वनेवासिनोः
vanevāsinoḥ
|
वनेवासिषु
vanevāsiṣu
|