| Singular | Dual | Plural |
Nominativo |
वनेवासी
vanevāsī
|
वनेवासिनौ
vanevāsinau
|
वनेवासिनः
vanevāsinaḥ
|
Vocativo |
वनेवासिन्
vanevāsin
|
वनेवासिनौ
vanevāsinau
|
वनेवासिनः
vanevāsinaḥ
|
Acusativo |
वनेवासिनम्
vanevāsinam
|
वनेवासिनौ
vanevāsinau
|
वनेवासिनः
vanevāsinaḥ
|
Instrumental |
वनेवासिना
vanevāsinā
|
वनेवासिभ्याम्
vanevāsibhyām
|
वनेवासिभिः
vanevāsibhiḥ
|
Dativo |
वनेवासिने
vanevāsine
|
वनेवासिभ्याम्
vanevāsibhyām
|
वनेवासिभ्यः
vanevāsibhyaḥ
|
Ablativo |
वनेवासिनः
vanevāsinaḥ
|
वनेवासिभ्याम्
vanevāsibhyām
|
वनेवासिभ्यः
vanevāsibhyaḥ
|
Genitivo |
वनेवासिनः
vanevāsinaḥ
|
वनेवासिनोः
vanevāsinoḥ
|
वनेवासिनाम्
vanevāsinām
|
Locativo |
वनेवासिनि
vanevāsini
|
वनेवासिनोः
vanevāsinoḥ
|
वनेवासिषु
vanevāsiṣu
|