Singular | Dual | Plural | |
Nominative |
वनेशया
vaneśayā |
वनेशये
vaneśaye |
वनेशयाः
vaneśayāḥ |
Vocative |
वनेशये
vaneśaye |
वनेशये
vaneśaye |
वनेशयाः
vaneśayāḥ |
Accusative |
वनेशयाम्
vaneśayām |
वनेशये
vaneśaye |
वनेशयाः
vaneśayāḥ |
Instrumental |
वनेशयया
vaneśayayā |
वनेशयाभ्याम्
vaneśayābhyām |
वनेशयाभिः
vaneśayābhiḥ |
Dative |
वनेशयायै
vaneśayāyai |
वनेशयाभ्याम्
vaneśayābhyām |
वनेशयाभ्यः
vaneśayābhyaḥ |
Ablative |
वनेशयायाः
vaneśayāyāḥ |
वनेशयाभ्याम्
vaneśayābhyām |
वनेशयाभ्यः
vaneśayābhyaḥ |
Genitive |
वनेशयायाः
vaneśayāyāḥ |
वनेशययोः
vaneśayayoḥ |
वनेशयानाम्
vaneśayānām |
Locative |
वनेशयायाम्
vaneśayāyām |
वनेशययोः
vaneśayayoḥ |
वनेशयासु
vaneśayāsu |