Singular | Dual | Plural | |
Nominativo |
वनेशया
vaneśayā |
वनेशये
vaneśaye |
वनेशयाः
vaneśayāḥ |
Vocativo |
वनेशये
vaneśaye |
वनेशये
vaneśaye |
वनेशयाः
vaneśayāḥ |
Acusativo |
वनेशयाम्
vaneśayām |
वनेशये
vaneśaye |
वनेशयाः
vaneśayāḥ |
Instrumental |
वनेशयया
vaneśayayā |
वनेशयाभ्याम्
vaneśayābhyām |
वनेशयाभिः
vaneśayābhiḥ |
Dativo |
वनेशयायै
vaneśayāyai |
वनेशयाभ्याम्
vaneśayābhyām |
वनेशयाभ्यः
vaneśayābhyaḥ |
Ablativo |
वनेशयायाः
vaneśayāyāḥ |
वनेशयाभ्याम्
vaneśayābhyām |
वनेशयाभ्यः
vaneśayābhyaḥ |
Genitivo |
वनेशयायाः
vaneśayāyāḥ |
वनेशययोः
vaneśayayoḥ |
वनेशयानाम्
vaneśayānām |
Locativo |
वनेशयायाम्
vaneśayāyām |
वनेशययोः
vaneśayayoḥ |
वनेशयासु
vaneśayāsu |