Singular | Dual | Plural | |
Nominative |
वनेशयम्
vaneśayam |
वनेशये
vaneśaye |
वनेशयानि
vaneśayāni |
Vocative |
वनेशय
vaneśaya |
वनेशये
vaneśaye |
वनेशयानि
vaneśayāni |
Accusative |
वनेशयम्
vaneśayam |
वनेशये
vaneśaye |
वनेशयानि
vaneśayāni |
Instrumental |
वनेशयेन
vaneśayena |
वनेशयाभ्याम्
vaneśayābhyām |
वनेशयैः
vaneśayaiḥ |
Dative |
वनेशयाय
vaneśayāya |
वनेशयाभ्याम्
vaneśayābhyām |
वनेशयेभ्यः
vaneśayebhyaḥ |
Ablative |
वनेशयात्
vaneśayāt |
वनेशयाभ्याम्
vaneśayābhyām |
वनेशयेभ्यः
vaneśayebhyaḥ |
Genitive |
वनेशयस्य
vaneśayasya |
वनेशययोः
vaneśayayoḥ |
वनेशयानाम्
vaneśayānām |
Locative |
वनेशये
vaneśaye |
वनेशययोः
vaneśayayoḥ |
वनेशयेषु
vaneśayeṣu |