Singular | Dual | Plural | |
Nominativo |
वनेशयम्
vaneśayam |
वनेशये
vaneśaye |
वनेशयानि
vaneśayāni |
Vocativo |
वनेशय
vaneśaya |
वनेशये
vaneśaye |
वनेशयानि
vaneśayāni |
Acusativo |
वनेशयम्
vaneśayam |
वनेशये
vaneśaye |
वनेशयानि
vaneśayāni |
Instrumental |
वनेशयेन
vaneśayena |
वनेशयाभ्याम्
vaneśayābhyām |
वनेशयैः
vaneśayaiḥ |
Dativo |
वनेशयाय
vaneśayāya |
वनेशयाभ्याम्
vaneśayābhyām |
वनेशयेभ्यः
vaneśayebhyaḥ |
Ablativo |
वनेशयात्
vaneśayāt |
वनेशयाभ्याम्
vaneśayābhyām |
वनेशयेभ्यः
vaneśayebhyaḥ |
Genitivo |
वनेशयस्य
vaneśayasya |
वनेशययोः
vaneśayayoḥ |
वनेशयानाम्
vaneśayānām |
Locativo |
वनेशये
vaneśaye |
वनेशययोः
vaneśayayoḥ |
वनेशयेषु
vaneśayeṣu |