Singular | Dual | Plural | |
Nominative |
वनेसत्
vanesat |
वनेसदौ
vanesadau |
वनेसदः
vanesadaḥ |
Vocative |
वनेसत्
vanesat |
वनेसदौ
vanesadau |
वनेसदः
vanesadaḥ |
Accusative |
वनेसदम्
vanesadam |
वनेसदौ
vanesadau |
वनेसदः
vanesadaḥ |
Instrumental |
वनेसदा
vanesadā |
वनेसद्भ्याम्
vanesadbhyām |
वनेसद्भिः
vanesadbhiḥ |
Dative |
वनेसदे
vanesade |
वनेसद्भ्याम्
vanesadbhyām |
वनेसद्भ्यः
vanesadbhyaḥ |
Ablative |
वनेसदः
vanesadaḥ |
वनेसद्भ्याम्
vanesadbhyām |
वनेसद्भ्यः
vanesadbhyaḥ |
Genitive |
वनेसदः
vanesadaḥ |
वनेसदोः
vanesadoḥ |
वनेसदाम्
vanesadām |
Locative |
वनेसदि
vanesadi |
वनेसदोः
vanesadoḥ |
वनेसत्सु
vanesatsu |