Singular | Dual | Plural | |
Nominativo |
वनेसत्
vanesat |
वनेसदौ
vanesadau |
वनेसदः
vanesadaḥ |
Vocativo |
वनेसत्
vanesat |
वनेसदौ
vanesadau |
वनेसदः
vanesadaḥ |
Acusativo |
वनेसदम्
vanesadam |
वनेसदौ
vanesadau |
वनेसदः
vanesadaḥ |
Instrumental |
वनेसदा
vanesadā |
वनेसद्भ्याम्
vanesadbhyām |
वनेसद्भिः
vanesadbhiḥ |
Dativo |
वनेसदे
vanesade |
वनेसद्भ्याम्
vanesadbhyām |
वनेसद्भ्यः
vanesadbhyaḥ |
Ablativo |
वनेसदः
vanesadaḥ |
वनेसद्भ्याम्
vanesadbhyām |
वनेसद्भ्यः
vanesadbhyaḥ |
Genitivo |
वनेसदः
vanesadaḥ |
वनेसदोः
vanesadoḥ |
वनेसदाम्
vanesadām |
Locativo |
वनेसदि
vanesadi |
वनेसदोः
vanesadoḥ |
वनेसत्सु
vanesatsu |