Sanskrit tools

Sanskrit declension


Declension of वन्यदमन vanyadamana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्यदमनः vanyadamanaḥ
वन्यदमनौ vanyadamanau
वन्यदमनाः vanyadamanāḥ
Vocative वन्यदमन vanyadamana
वन्यदमनौ vanyadamanau
वन्यदमनाः vanyadamanāḥ
Accusative वन्यदमनम् vanyadamanam
वन्यदमनौ vanyadamanau
वन्यदमनान् vanyadamanān
Instrumental वन्यदमनेन vanyadamanena
वन्यदमनाभ्याम् vanyadamanābhyām
वन्यदमनैः vanyadamanaiḥ
Dative वन्यदमनाय vanyadamanāya
वन्यदमनाभ्याम् vanyadamanābhyām
वन्यदमनेभ्यः vanyadamanebhyaḥ
Ablative वन्यदमनात् vanyadamanāt
वन्यदमनाभ्याम् vanyadamanābhyām
वन्यदमनेभ्यः vanyadamanebhyaḥ
Genitive वन्यदमनस्य vanyadamanasya
वन्यदमनयोः vanyadamanayoḥ
वन्यदमनानाम् vanyadamanānām
Locative वन्यदमने vanyadamane
वन्यदमनयोः vanyadamanayoḥ
वन्यदमनेषु vanyadamaneṣu