| Singular | Dual | Plural |
Nominativo |
वन्यदमनः
vanyadamanaḥ
|
वन्यदमनौ
vanyadamanau
|
वन्यदमनाः
vanyadamanāḥ
|
Vocativo |
वन्यदमन
vanyadamana
|
वन्यदमनौ
vanyadamanau
|
वन्यदमनाः
vanyadamanāḥ
|
Acusativo |
वन्यदमनम्
vanyadamanam
|
वन्यदमनौ
vanyadamanau
|
वन्यदमनान्
vanyadamanān
|
Instrumental |
वन्यदमनेन
vanyadamanena
|
वन्यदमनाभ्याम्
vanyadamanābhyām
|
वन्यदमनैः
vanyadamanaiḥ
|
Dativo |
वन्यदमनाय
vanyadamanāya
|
वन्यदमनाभ्याम्
vanyadamanābhyām
|
वन्यदमनेभ्यः
vanyadamanebhyaḥ
|
Ablativo |
वन्यदमनात्
vanyadamanāt
|
वन्यदमनाभ्याम्
vanyadamanābhyām
|
वन्यदमनेभ्यः
vanyadamanebhyaḥ
|
Genitivo |
वन्यदमनस्य
vanyadamanasya
|
वन्यदमनयोः
vanyadamanayoḥ
|
वन्यदमनानाम्
vanyadamanānām
|
Locativo |
वन्यदमने
vanyadamane
|
वन्यदमनयोः
vanyadamanayoḥ
|
वन्यदमनेषु
vanyadamaneṣu
|