Sanskrit tools

Sanskrit declension


Declension of वन्याशना vanyāśanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्याशना vanyāśanā
वन्याशने vanyāśane
वन्याशनाः vanyāśanāḥ
Vocative वन्याशने vanyāśane
वन्याशने vanyāśane
वन्याशनाः vanyāśanāḥ
Accusative वन्याशनाम् vanyāśanām
वन्याशने vanyāśane
वन्याशनाः vanyāśanāḥ
Instrumental वन्याशनया vanyāśanayā
वन्याशनाभ्याम् vanyāśanābhyām
वन्याशनाभिः vanyāśanābhiḥ
Dative वन्याशनायै vanyāśanāyai
वन्याशनाभ्याम् vanyāśanābhyām
वन्याशनाभ्यः vanyāśanābhyaḥ
Ablative वन्याशनायाः vanyāśanāyāḥ
वन्याशनाभ्याम् vanyāśanābhyām
वन्याशनाभ्यः vanyāśanābhyaḥ
Genitive वन्याशनायाः vanyāśanāyāḥ
वन्याशनयोः vanyāśanayoḥ
वन्याशनानाम् vanyāśanānām
Locative वन्याशनायाम् vanyāśanāyām
वन्याशनयोः vanyāśanayoḥ
वन्याशनासु vanyāśanāsu