| Singular | Dual | Plural |
Nominative |
वन्याशना
vanyāśanā
|
वन्याशने
vanyāśane
|
वन्याशनाः
vanyāśanāḥ
|
Vocative |
वन्याशने
vanyāśane
|
वन्याशने
vanyāśane
|
वन्याशनाः
vanyāśanāḥ
|
Accusative |
वन्याशनाम्
vanyāśanām
|
वन्याशने
vanyāśane
|
वन्याशनाः
vanyāśanāḥ
|
Instrumental |
वन्याशनया
vanyāśanayā
|
वन्याशनाभ्याम्
vanyāśanābhyām
|
वन्याशनाभिः
vanyāśanābhiḥ
|
Dative |
वन्याशनायै
vanyāśanāyai
|
वन्याशनाभ्याम्
vanyāśanābhyām
|
वन्याशनाभ्यः
vanyāśanābhyaḥ
|
Ablative |
वन्याशनायाः
vanyāśanāyāḥ
|
वन्याशनाभ्याम्
vanyāśanābhyām
|
वन्याशनाभ्यः
vanyāśanābhyaḥ
|
Genitive |
वन्याशनायाः
vanyāśanāyāḥ
|
वन्याशनयोः
vanyāśanayoḥ
|
वन्याशनानाम्
vanyāśanānām
|
Locative |
वन्याशनायाम्
vanyāśanāyām
|
वन्याशनयोः
vanyāśanayoḥ
|
वन्याशनासु
vanyāśanāsu
|