| Singular | Dual | Plural |
Nominativo |
वन्याशना
vanyāśanā
|
वन्याशने
vanyāśane
|
वन्याशनाः
vanyāśanāḥ
|
Vocativo |
वन्याशने
vanyāśane
|
वन्याशने
vanyāśane
|
वन्याशनाः
vanyāśanāḥ
|
Acusativo |
वन्याशनाम्
vanyāśanām
|
वन्याशने
vanyāśane
|
वन्याशनाः
vanyāśanāḥ
|
Instrumental |
वन्याशनया
vanyāśanayā
|
वन्याशनाभ्याम्
vanyāśanābhyām
|
वन्याशनाभिः
vanyāśanābhiḥ
|
Dativo |
वन्याशनायै
vanyāśanāyai
|
वन्याशनाभ्याम्
vanyāśanābhyām
|
वन्याशनाभ्यः
vanyāśanābhyaḥ
|
Ablativo |
वन्याशनायाः
vanyāśanāyāḥ
|
वन्याशनाभ्याम्
vanyāśanābhyām
|
वन्याशनाभ्यः
vanyāśanābhyaḥ
|
Genitivo |
वन्याशनायाः
vanyāśanāyāḥ
|
वन्याशनयोः
vanyāśanayoḥ
|
वन्याशनानाम्
vanyāśanānām
|
Locativo |
वन्याशनायाम्
vanyāśanāyām
|
वन्याशनयोः
vanyāśanayoḥ
|
वन्याशनासु
vanyāśanāsu
|