Sanskrit tools

Sanskrit declension


Declension of वन्याशन vanyāśana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्याशनम् vanyāśanam
वन्याशने vanyāśane
वन्याशनानि vanyāśanāni
Vocative वन्याशन vanyāśana
वन्याशने vanyāśane
वन्याशनानि vanyāśanāni
Accusative वन्याशनम् vanyāśanam
वन्याशने vanyāśane
वन्याशनानि vanyāśanāni
Instrumental वन्याशनेन vanyāśanena
वन्याशनाभ्याम् vanyāśanābhyām
वन्याशनैः vanyāśanaiḥ
Dative वन्याशनाय vanyāśanāya
वन्याशनाभ्याम् vanyāśanābhyām
वन्याशनेभ्यः vanyāśanebhyaḥ
Ablative वन्याशनात् vanyāśanāt
वन्याशनाभ्याम् vanyāśanābhyām
वन्याशनेभ्यः vanyāśanebhyaḥ
Genitive वन्याशनस्य vanyāśanasya
वन्याशनयोः vanyāśanayoḥ
वन्याशनानाम् vanyāśanānām
Locative वन्याशने vanyāśane
वन्याशनयोः vanyāśanayoḥ
वन्याशनेषु vanyāśaneṣu