| Singular | Dual | Plural |
Nominativo |
वन्याशनम्
vanyāśanam
|
वन्याशने
vanyāśane
|
वन्याशनानि
vanyāśanāni
|
Vocativo |
वन्याशन
vanyāśana
|
वन्याशने
vanyāśane
|
वन्याशनानि
vanyāśanāni
|
Acusativo |
वन्याशनम्
vanyāśanam
|
वन्याशने
vanyāśane
|
वन्याशनानि
vanyāśanāni
|
Instrumental |
वन्याशनेन
vanyāśanena
|
वन्याशनाभ्याम्
vanyāśanābhyām
|
वन्याशनैः
vanyāśanaiḥ
|
Dativo |
वन्याशनाय
vanyāśanāya
|
वन्याशनाभ्याम्
vanyāśanābhyām
|
वन्याशनेभ्यः
vanyāśanebhyaḥ
|
Ablativo |
वन्याशनात्
vanyāśanāt
|
वन्याशनाभ्याम्
vanyāśanābhyām
|
वन्याशनेभ्यः
vanyāśanebhyaḥ
|
Genitivo |
वन्याशनस्य
vanyāśanasya
|
वन्याशनयोः
vanyāśanayoḥ
|
वन्याशनानाम्
vanyāśanānām
|
Locativo |
वन्याशने
vanyāśane
|
वन्याशनयोः
vanyāśanayoḥ
|
वन्याशनेषु
vanyāśaneṣu
|