Singular | Dual | Plural | |
Nominative |
वनाहिरः
vanāhiraḥ |
वनाहिरौ
vanāhirau |
वनाहिराः
vanāhirāḥ |
Vocative |
वनाहिर
vanāhira |
वनाहिरौ
vanāhirau |
वनाहिराः
vanāhirāḥ |
Accusative |
वनाहिरम्
vanāhiram |
वनाहिरौ
vanāhirau |
वनाहिरान्
vanāhirān |
Instrumental |
वनाहिरेण
vanāhireṇa |
वनाहिराभ्याम्
vanāhirābhyām |
वनाहिरैः
vanāhiraiḥ |
Dative |
वनाहिराय
vanāhirāya |
वनाहिराभ्याम्
vanāhirābhyām |
वनाहिरेभ्यः
vanāhirebhyaḥ |
Ablative |
वनाहिरात्
vanāhirāt |
वनाहिराभ्याम्
vanāhirābhyām |
वनाहिरेभ्यः
vanāhirebhyaḥ |
Genitive |
वनाहिरस्य
vanāhirasya |
वनाहिरयोः
vanāhirayoḥ |
वनाहिराणाम्
vanāhirāṇām |
Locative |
वनाहिरे
vanāhire |
वनाहिरयोः
vanāhirayoḥ |
वनाहिरेषु
vanāhireṣu |