Sanskrit tools

Sanskrit declension


Declension of वनाहिर vanāhira, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वनाहिरः vanāhiraḥ
वनाहिरौ vanāhirau
वनाहिराः vanāhirāḥ
Vocative वनाहिर vanāhira
वनाहिरौ vanāhirau
वनाहिराः vanāhirāḥ
Accusative वनाहिरम् vanāhiram
वनाहिरौ vanāhirau
वनाहिरान् vanāhirān
Instrumental वनाहिरेण vanāhireṇa
वनाहिराभ्याम् vanāhirābhyām
वनाहिरैः vanāhiraiḥ
Dative वनाहिराय vanāhirāya
वनाहिराभ्याम् vanāhirābhyām
वनाहिरेभ्यः vanāhirebhyaḥ
Ablative वनाहिरात् vanāhirāt
वनाहिराभ्याम् vanāhirābhyām
वनाहिरेभ्यः vanāhirebhyaḥ
Genitive वनाहिरस्य vanāhirasya
वनाहिरयोः vanāhirayoḥ
वनाहिराणाम् vanāhirāṇām
Locative वनाहिरे vanāhire
वनाहिरयोः vanāhirayoḥ
वनाहिरेषु vanāhireṣu