Singular | Dual | Plural | |
Nominativo |
वनाहिरः
vanāhiraḥ |
वनाहिरौ
vanāhirau |
वनाहिराः
vanāhirāḥ |
Vocativo |
वनाहिर
vanāhira |
वनाहिरौ
vanāhirau |
वनाहिराः
vanāhirāḥ |
Acusativo |
वनाहिरम्
vanāhiram |
वनाहिरौ
vanāhirau |
वनाहिरान्
vanāhirān |
Instrumental |
वनाहिरेण
vanāhireṇa |
वनाहिराभ्याम्
vanāhirābhyām |
वनाहिरैः
vanāhiraiḥ |
Dativo |
वनाहिराय
vanāhirāya |
वनाहिराभ्याम्
vanāhirābhyām |
वनाहिरेभ्यः
vanāhirebhyaḥ |
Ablativo |
वनाहिरात्
vanāhirāt |
वनाहिराभ्याम्
vanāhirābhyām |
वनाहिरेभ्यः
vanāhirebhyaḥ |
Genitivo |
वनाहिरस्य
vanāhirasya |
वनाहिरयोः
vanāhirayoḥ |
वनाहिराणाम्
vanāhirāṇām |
Locativo |
वनाहिरे
vanāhire |
वनाहिरयोः
vanāhirayoḥ |
वनाहिरेषु
vanāhireṣu |