Sanskrit tools

Sanskrit declension


Declension of वनिष्ठु vaniṣṭhu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वनिष्ठुः vaniṣṭhuḥ
वनिष्ठू vaniṣṭhū
वनिष्ठवः vaniṣṭhavaḥ
Vocative वनिष्ठो vaniṣṭho
वनिष्ठू vaniṣṭhū
वनिष्ठवः vaniṣṭhavaḥ
Accusative वनिष्ठुम् vaniṣṭhum
वनिष्ठू vaniṣṭhū
वनिष्ठून् vaniṣṭhūn
Instrumental वनिष्ठुना vaniṣṭhunā
वनिष्ठुभ्याम् vaniṣṭhubhyām
वनिष्ठुभिः vaniṣṭhubhiḥ
Dative वनिष्ठवे vaniṣṭhave
वनिष्ठुभ्याम् vaniṣṭhubhyām
वनिष्ठुभ्यः vaniṣṭhubhyaḥ
Ablative वनिष्ठोः vaniṣṭhoḥ
वनिष्ठुभ्याम् vaniṣṭhubhyām
वनिष्ठुभ्यः vaniṣṭhubhyaḥ
Genitive वनिष्ठोः vaniṣṭhoḥ
वनिष्ठ्वोः vaniṣṭhvoḥ
वनिष्ठूनाम् vaniṣṭhūnām
Locative वनिष्ठौ vaniṣṭhau
वनिष्ठ्वोः vaniṣṭhvoḥ
वनिष्ठुषु vaniṣṭhuṣu