Singular | Dual | Plural | |
Nominativo |
वनिष्ठुः
vaniṣṭhuḥ |
वनिष्ठू
vaniṣṭhū |
वनिष्ठवः
vaniṣṭhavaḥ |
Vocativo |
वनिष्ठो
vaniṣṭho |
वनिष्ठू
vaniṣṭhū |
वनिष्ठवः
vaniṣṭhavaḥ |
Acusativo |
वनिष्ठुम्
vaniṣṭhum |
वनिष्ठू
vaniṣṭhū |
वनिष्ठून्
vaniṣṭhūn |
Instrumental |
वनिष्ठुना
vaniṣṭhunā |
वनिष्ठुभ्याम्
vaniṣṭhubhyām |
वनिष्ठुभिः
vaniṣṭhubhiḥ |
Dativo |
वनिष्ठवे
vaniṣṭhave |
वनिष्ठुभ्याम्
vaniṣṭhubhyām |
वनिष्ठुभ्यः
vaniṣṭhubhyaḥ |
Ablativo |
वनिष्ठोः
vaniṣṭhoḥ |
वनिष्ठुभ्याम्
vaniṣṭhubhyām |
वनिष्ठुभ्यः
vaniṣṭhubhyaḥ |
Genitivo |
वनिष्ठोः
vaniṣṭhoḥ |
वनिष्ठ्वोः
vaniṣṭhvoḥ |
वनिष्ठूनाम्
vaniṣṭhūnām |
Locativo |
वनिष्ठौ
vaniṣṭhau |
वनिष्ठ्वोः
vaniṣṭhvoḥ |
वनिष्ठुषु
vaniṣṭhuṣu |