| Singular | Dual | Plural |
Nominative |
वनीवाहनम्
vanīvāhanam
|
वनीवाहने
vanīvāhane
|
वनीवाहनानि
vanīvāhanāni
|
Vocative |
वनीवाहन
vanīvāhana
|
वनीवाहने
vanīvāhane
|
वनीवाहनानि
vanīvāhanāni
|
Accusative |
वनीवाहनम्
vanīvāhanam
|
वनीवाहने
vanīvāhane
|
वनीवाहनानि
vanīvāhanāni
|
Instrumental |
वनीवाहनेन
vanīvāhanena
|
वनीवाहनाभ्याम्
vanīvāhanābhyām
|
वनीवाहनैः
vanīvāhanaiḥ
|
Dative |
वनीवाहनाय
vanīvāhanāya
|
वनीवाहनाभ्याम्
vanīvāhanābhyām
|
वनीवाहनेभ्यः
vanīvāhanebhyaḥ
|
Ablative |
वनीवाहनात्
vanīvāhanāt
|
वनीवाहनाभ्याम्
vanīvāhanābhyām
|
वनीवाहनेभ्यः
vanīvāhanebhyaḥ
|
Genitive |
वनीवाहनस्य
vanīvāhanasya
|
वनीवाहनयोः
vanīvāhanayoḥ
|
वनीवाहनानाम्
vanīvāhanānām
|
Locative |
वनीवाहने
vanīvāhane
|
वनीवाहनयोः
vanīvāhanayoḥ
|
वनीवाहनेषु
vanīvāhaneṣu
|