Sanskrit tools

Sanskrit declension


Declension of वनीवाहन vanīvāhana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वनीवाहनम् vanīvāhanam
वनीवाहने vanīvāhane
वनीवाहनानि vanīvāhanāni
Vocative वनीवाहन vanīvāhana
वनीवाहने vanīvāhane
वनीवाहनानि vanīvāhanāni
Accusative वनीवाहनम् vanīvāhanam
वनीवाहने vanīvāhane
वनीवाहनानि vanīvāhanāni
Instrumental वनीवाहनेन vanīvāhanena
वनीवाहनाभ्याम् vanīvāhanābhyām
वनीवाहनैः vanīvāhanaiḥ
Dative वनीवाहनाय vanīvāhanāya
वनीवाहनाभ्याम् vanīvāhanābhyām
वनीवाहनेभ्यः vanīvāhanebhyaḥ
Ablative वनीवाहनात् vanīvāhanāt
वनीवाहनाभ्याम् vanīvāhanābhyām
वनीवाहनेभ्यः vanīvāhanebhyaḥ
Genitive वनीवाहनस्य vanīvāhanasya
वनीवाहनयोः vanīvāhanayoḥ
वनीवाहनानाम् vanīvāhanānām
Locative वनीवाहने vanīvāhane
वनीवाहनयोः vanīvāhanayoḥ
वनीवाहनेषु vanīvāhaneṣu