| Singular | Dual | Plural |
Nominativo |
वनीवाहनम्
vanīvāhanam
|
वनीवाहने
vanīvāhane
|
वनीवाहनानि
vanīvāhanāni
|
Vocativo |
वनीवाहन
vanīvāhana
|
वनीवाहने
vanīvāhane
|
वनीवाहनानि
vanīvāhanāni
|
Acusativo |
वनीवाहनम्
vanīvāhanam
|
वनीवाहने
vanīvāhane
|
वनीवाहनानि
vanīvāhanāni
|
Instrumental |
वनीवाहनेन
vanīvāhanena
|
वनीवाहनाभ्याम्
vanīvāhanābhyām
|
वनीवाहनैः
vanīvāhanaiḥ
|
Dativo |
वनीवाहनाय
vanīvāhanāya
|
वनीवाहनाभ्याम्
vanīvāhanābhyām
|
वनीवाहनेभ्यः
vanīvāhanebhyaḥ
|
Ablativo |
वनीवाहनात्
vanīvāhanāt
|
वनीवाहनाभ्याम्
vanīvāhanābhyām
|
वनीवाहनेभ्यः
vanīvāhanebhyaḥ
|
Genitivo |
वनीवाहनस्य
vanīvāhanasya
|
वनीवाहनयोः
vanīvāhanayoḥ
|
वनीवाहनानाम्
vanīvāhanānām
|
Locativo |
वनीवाहने
vanīvāhane
|
वनीवाहनयोः
vanīvāhanayoḥ
|
वनीवाहनेषु
vanīvāhaneṣu
|