Sanskrit tools

Sanskrit declension


Declension of वनीवाहिता vanīvāhitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वनीवाहिता vanīvāhitā
वनीवाहिते vanīvāhite
वनीवाहिताः vanīvāhitāḥ
Vocative वनीवाहिते vanīvāhite
वनीवाहिते vanīvāhite
वनीवाहिताः vanīvāhitāḥ
Accusative वनीवाहिताम् vanīvāhitām
वनीवाहिते vanīvāhite
वनीवाहिताः vanīvāhitāḥ
Instrumental वनीवाहितया vanīvāhitayā
वनीवाहिताभ्याम् vanīvāhitābhyām
वनीवाहिताभिः vanīvāhitābhiḥ
Dative वनीवाहितायै vanīvāhitāyai
वनीवाहिताभ्याम् vanīvāhitābhyām
वनीवाहिताभ्यः vanīvāhitābhyaḥ
Ablative वनीवाहितायाः vanīvāhitāyāḥ
वनीवाहिताभ्याम् vanīvāhitābhyām
वनीवाहिताभ्यः vanīvāhitābhyaḥ
Genitive वनीवाहितायाः vanīvāhitāyāḥ
वनीवाहितयोः vanīvāhitayoḥ
वनीवाहितानाम् vanīvāhitānām
Locative वनीवाहितायाम् vanīvāhitāyām
वनीवाहितयोः vanīvāhitayoḥ
वनीवाहितासु vanīvāhitāsu