| Singular | Dual | Plural |
Nominative |
वनीवाहिता
vanīvāhitā
|
वनीवाहिते
vanīvāhite
|
वनीवाहिताः
vanīvāhitāḥ
|
Vocative |
वनीवाहिते
vanīvāhite
|
वनीवाहिते
vanīvāhite
|
वनीवाहिताः
vanīvāhitāḥ
|
Accusative |
वनीवाहिताम्
vanīvāhitām
|
वनीवाहिते
vanīvāhite
|
वनीवाहिताः
vanīvāhitāḥ
|
Instrumental |
वनीवाहितया
vanīvāhitayā
|
वनीवाहिताभ्याम्
vanīvāhitābhyām
|
वनीवाहिताभिः
vanīvāhitābhiḥ
|
Dative |
वनीवाहितायै
vanīvāhitāyai
|
वनीवाहिताभ्याम्
vanīvāhitābhyām
|
वनीवाहिताभ्यः
vanīvāhitābhyaḥ
|
Ablative |
वनीवाहितायाः
vanīvāhitāyāḥ
|
वनीवाहिताभ्याम्
vanīvāhitābhyām
|
वनीवाहिताभ्यः
vanīvāhitābhyaḥ
|
Genitive |
वनीवाहितायाः
vanīvāhitāyāḥ
|
वनीवाहितयोः
vanīvāhitayoḥ
|
वनीवाहितानाम्
vanīvāhitānām
|
Locative |
वनीवाहितायाम्
vanīvāhitāyām
|
वनीवाहितयोः
vanīvāhitayoḥ
|
वनीवाहितासु
vanīvāhitāsu
|