| Singular | Dual | Plural |
Nominativo |
वनीवाहिता
vanīvāhitā
|
वनीवाहिते
vanīvāhite
|
वनीवाहिताः
vanīvāhitāḥ
|
Vocativo |
वनीवाहिते
vanīvāhite
|
वनीवाहिते
vanīvāhite
|
वनीवाहिताः
vanīvāhitāḥ
|
Acusativo |
वनीवाहिताम्
vanīvāhitām
|
वनीवाहिते
vanīvāhite
|
वनीवाहिताः
vanīvāhitāḥ
|
Instrumental |
वनीवाहितया
vanīvāhitayā
|
वनीवाहिताभ्याम्
vanīvāhitābhyām
|
वनीवाहिताभिः
vanīvāhitābhiḥ
|
Dativo |
वनीवाहितायै
vanīvāhitāyai
|
वनीवाहिताभ्याम्
vanīvāhitābhyām
|
वनीवाहिताभ्यः
vanīvāhitābhyaḥ
|
Ablativo |
वनीवाहितायाः
vanīvāhitāyāḥ
|
वनीवाहिताभ्याम्
vanīvāhitābhyām
|
वनीवाहिताभ्यः
vanīvāhitābhyaḥ
|
Genitivo |
वनीवाहितायाः
vanīvāhitāyāḥ
|
वनीवाहितयोः
vanīvāhitayoḥ
|
वनीवाहितानाम्
vanīvāhitānām
|
Locativo |
वनीवाहितायाम्
vanīvāhitāyām
|
वनीवाहितयोः
vanīvāhitayoḥ
|
वनीवाहितासु
vanīvāhitāsu
|