Sanskrit tools

Sanskrit declension


Declension of वनीवाहित vanīvāhita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वनीवाहितम् vanīvāhitam
वनीवाहिते vanīvāhite
वनीवाहितानि vanīvāhitāni
Vocative वनीवाहित vanīvāhita
वनीवाहिते vanīvāhite
वनीवाहितानि vanīvāhitāni
Accusative वनीवाहितम् vanīvāhitam
वनीवाहिते vanīvāhite
वनीवाहितानि vanīvāhitāni
Instrumental वनीवाहितेन vanīvāhitena
वनीवाहिताभ्याम् vanīvāhitābhyām
वनीवाहितैः vanīvāhitaiḥ
Dative वनीवाहिताय vanīvāhitāya
वनीवाहिताभ्याम् vanīvāhitābhyām
वनीवाहितेभ्यः vanīvāhitebhyaḥ
Ablative वनीवाहितात् vanīvāhitāt
वनीवाहिताभ्याम् vanīvāhitābhyām
वनीवाहितेभ्यः vanīvāhitebhyaḥ
Genitive वनीवाहितस्य vanīvāhitasya
वनीवाहितयोः vanīvāhitayoḥ
वनीवाहितानाम् vanīvāhitānām
Locative वनीवाहिते vanīvāhite
वनीवाहितयोः vanīvāhitayoḥ
वनीवाहितेषु vanīvāhiteṣu