| Singular | Dual | Plural |
Nominative |
वनीवाहितम्
vanīvāhitam
|
वनीवाहिते
vanīvāhite
|
वनीवाहितानि
vanīvāhitāni
|
Vocative |
वनीवाहित
vanīvāhita
|
वनीवाहिते
vanīvāhite
|
वनीवाहितानि
vanīvāhitāni
|
Accusative |
वनीवाहितम्
vanīvāhitam
|
वनीवाहिते
vanīvāhite
|
वनीवाहितानि
vanīvāhitāni
|
Instrumental |
वनीवाहितेन
vanīvāhitena
|
वनीवाहिताभ्याम्
vanīvāhitābhyām
|
वनीवाहितैः
vanīvāhitaiḥ
|
Dative |
वनीवाहिताय
vanīvāhitāya
|
वनीवाहिताभ्याम्
vanīvāhitābhyām
|
वनीवाहितेभ्यः
vanīvāhitebhyaḥ
|
Ablative |
वनीवाहितात्
vanīvāhitāt
|
वनीवाहिताभ्याम्
vanīvāhitābhyām
|
वनीवाहितेभ्यः
vanīvāhitebhyaḥ
|
Genitive |
वनीवाहितस्य
vanīvāhitasya
|
वनीवाहितयोः
vanīvāhitayoḥ
|
वनीवाहितानाम्
vanīvāhitānām
|
Locative |
वनीवाहिते
vanīvāhite
|
वनीवाहितयोः
vanīvāhitayoḥ
|
वनीवाहितेषु
vanīvāhiteṣu
|