| Singular | Dual | Plural |
Nominativo |
वनीवाहितम्
vanīvāhitam
|
वनीवाहिते
vanīvāhite
|
वनीवाहितानि
vanīvāhitāni
|
Vocativo |
वनीवाहित
vanīvāhita
|
वनीवाहिते
vanīvāhite
|
वनीवाहितानि
vanīvāhitāni
|
Acusativo |
वनीवाहितम्
vanīvāhitam
|
वनीवाहिते
vanīvāhite
|
वनीवाहितानि
vanīvāhitāni
|
Instrumental |
वनीवाहितेन
vanīvāhitena
|
वनीवाहिताभ्याम्
vanīvāhitābhyām
|
वनीवाहितैः
vanīvāhitaiḥ
|
Dativo |
वनीवाहिताय
vanīvāhitāya
|
वनीवाहिताभ्याम्
vanīvāhitābhyām
|
वनीवाहितेभ्यः
vanīvāhitebhyaḥ
|
Ablativo |
वनीवाहितात्
vanīvāhitāt
|
वनीवाहिताभ्याम्
vanīvāhitābhyām
|
वनीवाहितेभ्यः
vanīvāhitebhyaḥ
|
Genitivo |
वनीवाहितस्य
vanīvāhitasya
|
वनीवाहितयोः
vanīvāhitayoḥ
|
वनीवाहितानाम्
vanīvāhitānām
|
Locativo |
वनीवाहिते
vanīvāhite
|
वनीवाहितयोः
vanīvāhitayoḥ
|
वनीवाहितेषु
vanīvāhiteṣu
|