Sanskrit tools

Sanskrit declension


Declension of वन्तव vantava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्तवः vantavaḥ
वन्तवौ vantavau
वन्तवाः vantavāḥ
Vocative वन्तव vantava
वन्तवौ vantavau
वन्तवाः vantavāḥ
Accusative वन्तवम् vantavam
वन्तवौ vantavau
वन्तवान् vantavān
Instrumental वन्तवेन vantavena
वन्तवाभ्याम् vantavābhyām
वन्तवैः vantavaiḥ
Dative वन्तवाय vantavāya
वन्तवाभ्याम् vantavābhyām
वन्तवेभ्यः vantavebhyaḥ
Ablative वन्तवात् vantavāt
वन्तवाभ्याम् vantavābhyām
वन्तवेभ्यः vantavebhyaḥ
Genitive वन्तवस्य vantavasya
वन्तवयोः vantavayoḥ
वन्तवानाम् vantavānām
Locative वन्तवे vantave
वन्तवयोः vantavayoḥ
वन्तवेषु vantaveṣu