Singular | Dual | Plural | |
Nominativo |
वन्तवः
vantavaḥ |
वन्तवौ
vantavau |
वन्तवाः
vantavāḥ |
Vocativo |
वन्तव
vantava |
वन्तवौ
vantavau |
वन्तवाः
vantavāḥ |
Acusativo |
वन्तवम्
vantavam |
वन्तवौ
vantavau |
वन्तवान्
vantavān |
Instrumental |
वन्तवेन
vantavena |
वन्तवाभ्याम्
vantavābhyām |
वन्तवैः
vantavaiḥ |
Dativo |
वन्तवाय
vantavāya |
वन्तवाभ्याम्
vantavābhyām |
वन्तवेभ्यः
vantavebhyaḥ |
Ablativo |
वन्तवात्
vantavāt |
वन्तवाभ्याम्
vantavābhyām |
वन्तवेभ्यः
vantavebhyaḥ |
Genitivo |
वन्तवस्य
vantavasya |
वन्तवयोः
vantavayoḥ |
वन्तवानाम्
vantavānām |
Locativo |
वन्तवे
vantave |
वन्तवयोः
vantavayoḥ |
वन्तवेषु
vantaveṣu |