Sanskrit tools

Sanskrit declension


Declension of वन्दक vandaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्दकः vandakaḥ
वन्दकौ vandakau
वन्दकाः vandakāḥ
Vocative वन्दक vandaka
वन्दकौ vandakau
वन्दकाः vandakāḥ
Accusative वन्दकम् vandakam
वन्दकौ vandakau
वन्दकान् vandakān
Instrumental वन्दकेन vandakena
वन्दकाभ्याम् vandakābhyām
वन्दकैः vandakaiḥ
Dative वन्दकाय vandakāya
वन्दकाभ्याम् vandakābhyām
वन्दकेभ्यः vandakebhyaḥ
Ablative वन्दकात् vandakāt
वन्दकाभ्याम् vandakābhyām
वन्दकेभ्यः vandakebhyaḥ
Genitive वन्दकस्य vandakasya
वन्दकयोः vandakayoḥ
वन्दकानाम् vandakānām
Locative वन्दके vandake
वन्दकयोः vandakayoḥ
वन्दकेषु vandakeṣu