Herramientas de sánscrito

Declinación del sánscrito


Declinación de वन्दक vandaka, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वन्दकः vandakaḥ
वन्दकौ vandakau
वन्दकाः vandakāḥ
Vocativo वन्दक vandaka
वन्दकौ vandakau
वन्दकाः vandakāḥ
Acusativo वन्दकम् vandakam
वन्दकौ vandakau
वन्दकान् vandakān
Instrumental वन्दकेन vandakena
वन्दकाभ्याम् vandakābhyām
वन्दकैः vandakaiḥ
Dativo वन्दकाय vandakāya
वन्दकाभ्याम् vandakābhyām
वन्दकेभ्यः vandakebhyaḥ
Ablativo वन्दकात् vandakāt
वन्दकाभ्याम् vandakābhyām
वन्दकेभ्यः vandakebhyaḥ
Genitivo वन्दकस्य vandakasya
वन्दकयोः vandakayoḥ
वन्दकानाम् vandakānām
Locativo वन्दके vandake
वन्दकयोः vandakayoḥ
वन्दकेषु vandakeṣu