Singular | Dual | Plural | |
Nominative |
वन्दनः
vandanaḥ |
वन्दनौ
vandanau |
वन्दनाः
vandanāḥ |
Vocative |
वन्दन
vandana |
वन्दनौ
vandanau |
वन्दनाः
vandanāḥ |
Accusative |
वन्दनम्
vandanam |
वन्दनौ
vandanau |
वन्दनान्
vandanān |
Instrumental |
वन्दनेन
vandanena |
वन्दनाभ्याम्
vandanābhyām |
वन्दनैः
vandanaiḥ |
Dative |
वन्दनाय
vandanāya |
वन्दनाभ्याम्
vandanābhyām |
वन्दनेभ्यः
vandanebhyaḥ |
Ablative |
वन्दनात्
vandanāt |
वन्दनाभ्याम्
vandanābhyām |
वन्दनेभ्यः
vandanebhyaḥ |
Genitive |
वन्दनस्य
vandanasya |
वन्दनयोः
vandanayoḥ |
वन्दनानाम्
vandanānām |
Locative |
वन्दने
vandane |
वन्दनयोः
vandanayoḥ |
वन्दनेषु
vandaneṣu |