Herramientas de sánscrito

Declinación del sánscrito


Declinación de वन्दन vandana, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo वन्दनः vandanaḥ
वन्दनौ vandanau
वन्दनाः vandanāḥ
Vocativo वन्दन vandana
वन्दनौ vandanau
वन्दनाः vandanāḥ
Acusativo वन्दनम् vandanam
वन्दनौ vandanau
वन्दनान् vandanān
Instrumental वन्दनेन vandanena
वन्दनाभ्याम् vandanābhyām
वन्दनैः vandanaiḥ
Dativo वन्दनाय vandanāya
वन्दनाभ्याम् vandanābhyām
वन्दनेभ्यः vandanebhyaḥ
Ablativo वन्दनात् vandanāt
वन्दनाभ्याम् vandanābhyām
वन्दनेभ्यः vandanebhyaḥ
Genitivo वन्दनस्य vandanasya
वन्दनयोः vandanayoḥ
वन्दनानाम् vandanānām
Locativo वन्दने vandane
वन्दनयोः vandanayoḥ
वन्दनेषु vandaneṣu