Sanskrit tools

Sanskrit declension


Declension of वन्दना vandanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्दना vandanā
वन्दने vandane
वन्दनाः vandanāḥ
Vocative वन्दने vandane
वन्दने vandane
वन्दनाः vandanāḥ
Accusative वन्दनाम् vandanām
वन्दने vandane
वन्दनाः vandanāḥ
Instrumental वन्दनया vandanayā
वन्दनाभ्याम् vandanābhyām
वन्दनाभिः vandanābhiḥ
Dative वन्दनायै vandanāyai
वन्दनाभ्याम् vandanābhyām
वन्दनाभ्यः vandanābhyaḥ
Ablative वन्दनायाः vandanāyāḥ
वन्दनाभ्याम् vandanābhyām
वन्दनाभ्यः vandanābhyaḥ
Genitive वन्दनायाः vandanāyāḥ
वन्दनयोः vandanayoḥ
वन्दनानाम् vandanānām
Locative वन्दनायाम् vandanāyām
वन्दनयोः vandanayoḥ
वन्दनासु vandanāsu