Singular | Dual | Plural | |
Nominative |
वन्दना
vandanā |
वन्दने
vandane |
वन्दनाः
vandanāḥ |
Vocative |
वन्दने
vandane |
वन्दने
vandane |
वन्दनाः
vandanāḥ |
Accusative |
वन्दनाम्
vandanām |
वन्दने
vandane |
वन्दनाः
vandanāḥ |
Instrumental |
वन्दनया
vandanayā |
वन्दनाभ्याम्
vandanābhyām |
वन्दनाभिः
vandanābhiḥ |
Dative |
वन्दनायै
vandanāyai |
वन्दनाभ्याम्
vandanābhyām |
वन्दनाभ्यः
vandanābhyaḥ |
Ablative |
वन्दनायाः
vandanāyāḥ |
वन्दनाभ्याम्
vandanābhyām |
वन्दनाभ्यः
vandanābhyaḥ |
Genitive |
वन्दनायाः
vandanāyāḥ |
वन्दनयोः
vandanayoḥ |
वन्दनानाम्
vandanānām |
Locative |
वन्दनायाम्
vandanāyām |
वन्दनयोः
vandanayoḥ |
वन्दनासु
vandanāsu |