Singular | Dual | Plural | |
Nominativo |
वन्दना
vandanā |
वन्दने
vandane |
वन्दनाः
vandanāḥ |
Vocativo |
वन्दने
vandane |
वन्दने
vandane |
वन्दनाः
vandanāḥ |
Acusativo |
वन्दनाम्
vandanām |
वन्दने
vandane |
वन्दनाः
vandanāḥ |
Instrumental |
वन्दनया
vandanayā |
वन्दनाभ्याम्
vandanābhyām |
वन्दनाभिः
vandanābhiḥ |
Dativo |
वन्दनायै
vandanāyai |
वन्दनाभ्याम्
vandanābhyām |
वन्दनाभ्यः
vandanābhyaḥ |
Ablativo |
वन्दनायाः
vandanāyāḥ |
वन्दनाभ्याम्
vandanābhyām |
वन्दनाभ्यः
vandanābhyaḥ |
Genitivo |
वन्दनायाः
vandanāyāḥ |
वन्दनयोः
vandanayoḥ |
वन्दनानाम्
vandanānām |
Locativo |
वन्दनायाम्
vandanāyām |
वन्दनयोः
vandanayoḥ |
वन्दनासु
vandanāsu |