Sanskrit tools

Sanskrit declension


Declension of वन्दनमाला vandanamālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative वन्दनमाला vandanamālā
वन्दनमाले vandanamāle
वन्दनमालाः vandanamālāḥ
Vocative वन्दनमाले vandanamāle
वन्दनमाले vandanamāle
वन्दनमालाः vandanamālāḥ
Accusative वन्दनमालाम् vandanamālām
वन्दनमाले vandanamāle
वन्दनमालाः vandanamālāḥ
Instrumental वन्दनमालया vandanamālayā
वन्दनमालाभ्याम् vandanamālābhyām
वन्दनमालाभिः vandanamālābhiḥ
Dative वन्दनमालायै vandanamālāyai
वन्दनमालाभ्याम् vandanamālābhyām
वन्दनमालाभ्यः vandanamālābhyaḥ
Ablative वन्दनमालायाः vandanamālāyāḥ
वन्दनमालाभ्याम् vandanamālābhyām
वन्दनमालाभ्यः vandanamālābhyaḥ
Genitive वन्दनमालायाः vandanamālāyāḥ
वन्दनमालयोः vandanamālayoḥ
वन्दनमालानाम् vandanamālānām
Locative वन्दनमालायाम् vandanamālāyām
वन्दनमालयोः vandanamālayoḥ
वन्दनमालासु vandanamālāsu