| Singular | Dual | Plural |
Nominative |
वन्दनमाला
vandanamālā
|
वन्दनमाले
vandanamāle
|
वन्दनमालाः
vandanamālāḥ
|
Vocative |
वन्दनमाले
vandanamāle
|
वन्दनमाले
vandanamāle
|
वन्दनमालाः
vandanamālāḥ
|
Accusative |
वन्दनमालाम्
vandanamālām
|
वन्दनमाले
vandanamāle
|
वन्दनमालाः
vandanamālāḥ
|
Instrumental |
वन्दनमालया
vandanamālayā
|
वन्दनमालाभ्याम्
vandanamālābhyām
|
वन्दनमालाभिः
vandanamālābhiḥ
|
Dative |
वन्दनमालायै
vandanamālāyai
|
वन्दनमालाभ्याम्
vandanamālābhyām
|
वन्दनमालाभ्यः
vandanamālābhyaḥ
|
Ablative |
वन्दनमालायाः
vandanamālāyāḥ
|
वन्दनमालाभ्याम्
vandanamālābhyām
|
वन्दनमालाभ्यः
vandanamālābhyaḥ
|
Genitive |
वन्दनमालायाः
vandanamālāyāḥ
|
वन्दनमालयोः
vandanamālayoḥ
|
वन्दनमालानाम्
vandanamālānām
|
Locative |
वन्दनमालायाम्
vandanamālāyām
|
वन्दनमालयोः
vandanamālayoḥ
|
वन्दनमालासु
vandanamālāsu
|